Singular | Dual | Plural | |
Nominative |
प्रातिकामि
prātikāmi |
प्रातिकामिनी
prātikāminī |
प्रातिकामीनि
prātikāmīni |
Vocative |
प्रातिकामि
prātikāmi प्रातिकामिन् prātikāmin |
प्रातिकामिनी
prātikāminī |
प्रातिकामीनि
prātikāmīni |
Accusative |
प्रातिकामि
prātikāmi |
प्रातिकामिनी
prātikāminī |
प्रातिकामीनि
prātikāmīni |
Instrumental |
प्रातिकामिना
prātikāminā |
प्रातिकामिभ्याम्
prātikāmibhyām |
प्रातिकामिभिः
prātikāmibhiḥ |
Dative |
प्रातिकामिने
prātikāmine |
प्रातिकामिभ्याम्
prātikāmibhyām |
प्रातिकामिभ्यः
prātikāmibhyaḥ |
Ablative |
प्रातिकामिनः
prātikāminaḥ |
प्रातिकामिभ्याम्
prātikāmibhyām |
प्रातिकामिभ्यः
prātikāmibhyaḥ |
Genitive |
प्रातिकामिनः
prātikāminaḥ |
प्रातिकामिनोः
prātikāminoḥ |
प्रातिकामिनाम्
prātikāminām |
Locative |
प्रातिकामिनि
prātikāmini |
प्रातिकामिनोः
prātikāminoḥ |
प्रातिकामिषु
prātikāmiṣu |