Singular | Dual | Plural | |
Nominativo |
प्रातिकामि
prātikāmi |
प्रातिकामिनी
prātikāminī |
प्रातिकामीनि
prātikāmīni |
Vocativo |
प्रातिकामि
prātikāmi प्रातिकामिन् prātikāmin |
प्रातिकामिनी
prātikāminī |
प्रातिकामीनि
prātikāmīni |
Acusativo |
प्रातिकामि
prātikāmi |
प्रातिकामिनी
prātikāminī |
प्रातिकामीनि
prātikāmīni |
Instrumental |
प्रातिकामिना
prātikāminā |
प्रातिकामिभ्याम्
prātikāmibhyām |
प्रातिकामिभिः
prātikāmibhiḥ |
Dativo |
प्रातिकामिने
prātikāmine |
प्रातिकामिभ्याम्
prātikāmibhyām |
प्रातिकामिभ्यः
prātikāmibhyaḥ |
Ablativo |
प्रातिकामिनः
prātikāminaḥ |
प्रातिकामिभ्याम्
prātikāmibhyām |
प्रातिकामिभ्यः
prātikāmibhyaḥ |
Genitivo |
प्रातिकामिनः
prātikāminaḥ |
प्रातिकामिनोः
prātikāminoḥ |
प्रातिकामिनाम्
prātikāminām |
Locativo |
प्रातिकामिनि
prātikāmini |
प्रातिकामिनोः
prātikāminoḥ |
प्रातिकामिषु
prātikāmiṣu |