Sanskrit tools

Sanskrit declension


Declension of प्रातिज्ञ prātijña, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातिज्ञम् prātijñam
प्रातिज्ञे prātijñe
प्रातिज्ञानि prātijñāni
Vocative प्रातिज्ञ prātijña
प्रातिज्ञे prātijñe
प्रातिज्ञानि prātijñāni
Accusative प्रातिज्ञम् prātijñam
प्रातिज्ञे prātijñe
प्रातिज्ञानि prātijñāni
Instrumental प्रातिज्ञेन prātijñena
प्रातिज्ञाभ्याम् prātijñābhyām
प्रातिज्ञैः prātijñaiḥ
Dative प्रातिज्ञाय prātijñāya
प्रातिज्ञाभ्याम् prātijñābhyām
प्रातिज्ञेभ्यः prātijñebhyaḥ
Ablative प्रातिज्ञात् prātijñāt
प्रातिज्ञाभ्याम् prātijñābhyām
प्रातिज्ञेभ्यः prātijñebhyaḥ
Genitive प्रातिज्ञस्य prātijñasya
प्रातिज्ञयोः prātijñayoḥ
प्रातिज्ञानाम् prātijñānām
Locative प्रातिज्ञे prātijñe
प्रातिज्ञयोः prātijñayoḥ
प्रातिज्ञेषु prātijñeṣu