| Singular | Dual | Plural |
Nominativo |
प्रातिज्ञम्
prātijñam
|
प्रातिज्ञे
prātijñe
|
प्रातिज्ञानि
prātijñāni
|
Vocativo |
प्रातिज्ञ
prātijña
|
प्रातिज्ञे
prātijñe
|
प्रातिज्ञानि
prātijñāni
|
Acusativo |
प्रातिज्ञम्
prātijñam
|
प्रातिज्ञे
prātijñe
|
प्रातिज्ञानि
prātijñāni
|
Instrumental |
प्रातिज्ञेन
prātijñena
|
प्रातिज्ञाभ्याम्
prātijñābhyām
|
प्रातिज्ञैः
prātijñaiḥ
|
Dativo |
प्रातिज्ञाय
prātijñāya
|
प्रातिज्ञाभ्याम्
prātijñābhyām
|
प्रातिज्ञेभ्यः
prātijñebhyaḥ
|
Ablativo |
प्रातिज्ञात्
prātijñāt
|
प्रातिज्ञाभ्याम्
prātijñābhyām
|
प्रातिज्ञेभ्यः
prātijñebhyaḥ
|
Genitivo |
प्रातिज्ञस्य
prātijñasya
|
प्रातिज्ञयोः
prātijñayoḥ
|
प्रातिज्ञानाम्
prātijñānām
|
Locativo |
प्रातिज्ञे
prātijñe
|
प्रातिज्ञयोः
prātijñayoḥ
|
प्रातिज्ञेषु
prātijñeṣu
|