Sanskrit tools

Sanskrit declension


Declension of प्रातिदैवसिकी prātidaivasikī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रातिदैवसिकी prātidaivasikī
प्रातिदैवसिक्यौ prātidaivasikyau
प्रातिदैवसिक्यः prātidaivasikyaḥ
Vocative प्रातिदैवसिकि prātidaivasiki
प्रातिदैवसिक्यौ prātidaivasikyau
प्रातिदैवसिक्यः prātidaivasikyaḥ
Accusative प्रातिदैवसिकीम् prātidaivasikīm
प्रातिदैवसिक्यौ prātidaivasikyau
प्रातिदैवसिकीः prātidaivasikīḥ
Instrumental प्रातिदैवसिक्या prātidaivasikyā
प्रातिदैवसिकीभ्याम् prātidaivasikībhyām
प्रातिदैवसिकीभिः prātidaivasikībhiḥ
Dative प्रातिदैवसिक्यै prātidaivasikyai
प्रातिदैवसिकीभ्याम् prātidaivasikībhyām
प्रातिदैवसिकीभ्यः prātidaivasikībhyaḥ
Ablative प्रातिदैवसिक्याः prātidaivasikyāḥ
प्रातिदैवसिकीभ्याम् prātidaivasikībhyām
प्रातिदैवसिकीभ्यः prātidaivasikībhyaḥ
Genitive प्रातिदैवसिक्याः prātidaivasikyāḥ
प्रातिदैवसिक्योः prātidaivasikyoḥ
प्रातिदैवसिकीनाम् prātidaivasikīnām
Locative प्रातिदैवसिक्याम् prātidaivasikyām
प्रातिदैवसिक्योः prātidaivasikyoḥ
प्रातिदैवसिकीषु prātidaivasikīṣu