| Singular | Dual | Plural |
Nominative |
प्रातिदैवसिकी
prātidaivasikī
|
प्रातिदैवसिक्यौ
prātidaivasikyau
|
प्रातिदैवसिक्यः
prātidaivasikyaḥ
|
Vocative |
प्रातिदैवसिकि
prātidaivasiki
|
प्रातिदैवसिक्यौ
prātidaivasikyau
|
प्रातिदैवसिक्यः
prātidaivasikyaḥ
|
Accusative |
प्रातिदैवसिकीम्
prātidaivasikīm
|
प्रातिदैवसिक्यौ
prātidaivasikyau
|
प्रातिदैवसिकीः
prātidaivasikīḥ
|
Instrumental |
प्रातिदैवसिक्या
prātidaivasikyā
|
प्रातिदैवसिकीभ्याम्
prātidaivasikībhyām
|
प्रातिदैवसिकीभिः
prātidaivasikībhiḥ
|
Dative |
प्रातिदैवसिक्यै
prātidaivasikyai
|
प्रातिदैवसिकीभ्याम्
prātidaivasikībhyām
|
प्रातिदैवसिकीभ्यः
prātidaivasikībhyaḥ
|
Ablative |
प्रातिदैवसिक्याः
prātidaivasikyāḥ
|
प्रातिदैवसिकीभ्याम्
prātidaivasikībhyām
|
प्रातिदैवसिकीभ्यः
prātidaivasikībhyaḥ
|
Genitive |
प्रातिदैवसिक्याः
prātidaivasikyāḥ
|
प्रातिदैवसिक्योः
prātidaivasikyoḥ
|
प्रातिदैवसिकीनाम्
prātidaivasikīnām
|
Locative |
प्रातिदैवसिक्याम्
prātidaivasikyām
|
प्रातिदैवसिक्योः
prātidaivasikyoḥ
|
प्रातिदैवसिकीषु
prātidaivasikīṣu
|