Sanskrit tools

Sanskrit declension


Declension of प्रातिनिधिक prātinidhika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातिनिधिकः prātinidhikaḥ
प्रातिनिधिकौ prātinidhikau
प्रातिनिधिकाः prātinidhikāḥ
Vocative प्रातिनिधिक prātinidhika
प्रातिनिधिकौ prātinidhikau
प्रातिनिधिकाः prātinidhikāḥ
Accusative प्रातिनिधिकम् prātinidhikam
प्रातिनिधिकौ prātinidhikau
प्रातिनिधिकान् prātinidhikān
Instrumental प्रातिनिधिकेन prātinidhikena
प्रातिनिधिकाभ्याम् prātinidhikābhyām
प्रातिनिधिकैः prātinidhikaiḥ
Dative प्रातिनिधिकाय prātinidhikāya
प्रातिनिधिकाभ्याम् prātinidhikābhyām
प्रातिनिधिकेभ्यः prātinidhikebhyaḥ
Ablative प्रातिनिधिकात् prātinidhikāt
प्रातिनिधिकाभ्याम् prātinidhikābhyām
प्रातिनिधिकेभ्यः prātinidhikebhyaḥ
Genitive प्रातिनिधिकस्य prātinidhikasya
प्रातिनिधिकयोः prātinidhikayoḥ
प्रातिनिधिकानाम् prātinidhikānām
Locative प्रातिनिधिके prātinidhike
प्रातिनिधिकयोः prātinidhikayoḥ
प्रातिनिधिकेषु prātinidhikeṣu