| Singular | Dual | Plural |
Nominativo |
प्रातिनिधिकः
prātinidhikaḥ
|
प्रातिनिधिकौ
prātinidhikau
|
प्रातिनिधिकाः
prātinidhikāḥ
|
Vocativo |
प्रातिनिधिक
prātinidhika
|
प्रातिनिधिकौ
prātinidhikau
|
प्रातिनिधिकाः
prātinidhikāḥ
|
Acusativo |
प्रातिनिधिकम्
prātinidhikam
|
प्रातिनिधिकौ
prātinidhikau
|
प्रातिनिधिकान्
prātinidhikān
|
Instrumental |
प्रातिनिधिकेन
prātinidhikena
|
प्रातिनिधिकाभ्याम्
prātinidhikābhyām
|
प्रातिनिधिकैः
prātinidhikaiḥ
|
Dativo |
प्रातिनिधिकाय
prātinidhikāya
|
प्रातिनिधिकाभ्याम्
prātinidhikābhyām
|
प्रातिनिधिकेभ्यः
prātinidhikebhyaḥ
|
Ablativo |
प्रातिनिधिकात्
prātinidhikāt
|
प्रातिनिधिकाभ्याम्
prātinidhikābhyām
|
प्रातिनिधिकेभ्यः
prātinidhikebhyaḥ
|
Genitivo |
प्रातिनिधिकस्य
prātinidhikasya
|
प्रातिनिधिकयोः
prātinidhikayoḥ
|
प्रातिनिधिकानाम्
prātinidhikānām
|
Locativo |
प्रातिनिधिके
prātinidhike
|
प्रातिनिधिकयोः
prātinidhikayoḥ
|
प्रातिनिधिकेषु
prātinidhikeṣu
|