Sanskrit tools

Sanskrit declension


Declension of प्रातिपक्ष prātipakṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातिपक्षम् prātipakṣam
प्रातिपक्षे prātipakṣe
प्रातिपक्षाणि prātipakṣāṇi
Vocative प्रातिपक्ष prātipakṣa
प्रातिपक्षे prātipakṣe
प्रातिपक्षाणि prātipakṣāṇi
Accusative प्रातिपक्षम् prātipakṣam
प्रातिपक्षे prātipakṣe
प्रातिपक्षाणि prātipakṣāṇi
Instrumental प्रातिपक्षेण prātipakṣeṇa
प्रातिपक्षाभ्याम् prātipakṣābhyām
प्रातिपक्षैः prātipakṣaiḥ
Dative प्रातिपक्षाय prātipakṣāya
प्रातिपक्षाभ्याम् prātipakṣābhyām
प्रातिपक्षेभ्यः prātipakṣebhyaḥ
Ablative प्रातिपक्षात् prātipakṣāt
प्रातिपक्षाभ्याम् prātipakṣābhyām
प्रातिपक्षेभ्यः prātipakṣebhyaḥ
Genitive प्रातिपक्षस्य prātipakṣasya
प्रातिपक्षयोः prātipakṣayoḥ
प्रातिपक्षाणाम् prātipakṣāṇām
Locative प्रातिपक्षे prātipakṣe
प्रातिपक्षयोः prātipakṣayoḥ
प्रातिपक्षेषु prātipakṣeṣu