| Singular | Dual | Plural |
Nominativo |
प्रातिपक्षम्
prātipakṣam
|
प्रातिपक्षे
prātipakṣe
|
प्रातिपक्षाणि
prātipakṣāṇi
|
Vocativo |
प्रातिपक्ष
prātipakṣa
|
प्रातिपक्षे
prātipakṣe
|
प्रातिपक्षाणि
prātipakṣāṇi
|
Acusativo |
प्रातिपक्षम्
prātipakṣam
|
प्रातिपक्षे
prātipakṣe
|
प्रातिपक्षाणि
prātipakṣāṇi
|
Instrumental |
प्रातिपक्षेण
prātipakṣeṇa
|
प्रातिपक्षाभ्याम्
prātipakṣābhyām
|
प्रातिपक्षैः
prātipakṣaiḥ
|
Dativo |
प्रातिपक्षाय
prātipakṣāya
|
प्रातिपक्षाभ्याम्
prātipakṣābhyām
|
प्रातिपक्षेभ्यः
prātipakṣebhyaḥ
|
Ablativo |
प्रातिपक्षात्
prātipakṣāt
|
प्रातिपक्षाभ्याम्
prātipakṣābhyām
|
प्रातिपक्षेभ्यः
prātipakṣebhyaḥ
|
Genitivo |
प्रातिपक्षस्य
prātipakṣasya
|
प्रातिपक्षयोः
prātipakṣayoḥ
|
प्रातिपक्षाणाम्
prātipakṣāṇām
|
Locativo |
प्रातिपक्षे
prātipakṣe
|
प्रातिपक्षयोः
prātipakṣayoḥ
|
प्रातिपक्षेषु
prātipakṣeṣu
|