Sanskrit tools

Sanskrit declension


Declension of प्रातिपदिक prātipadika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातिपदिकम् prātipadikam
प्रातिपदिके prātipadike
प्रातिपदिकानि prātipadikāni
Vocative प्रातिपदिक prātipadika
प्रातिपदिके prātipadike
प्रातिपदिकानि prātipadikāni
Accusative प्रातिपदिकम् prātipadikam
प्रातिपदिके prātipadike
प्रातिपदिकानि prātipadikāni
Instrumental प्रातिपदिकेन prātipadikena
प्रातिपदिकाभ्याम् prātipadikābhyām
प्रातिपदिकैः prātipadikaiḥ
Dative प्रातिपदिकाय prātipadikāya
प्रातिपदिकाभ्याम् prātipadikābhyām
प्रातिपदिकेभ्यः prātipadikebhyaḥ
Ablative प्रातिपदिकात् prātipadikāt
प्रातिपदिकाभ्याम् prātipadikābhyām
प्रातिपदिकेभ्यः prātipadikebhyaḥ
Genitive प्रातिपदिकस्य prātipadikasya
प्रातिपदिकयोः prātipadikayoḥ
प्रातिपदिकानाम् prātipadikānām
Locative प्रातिपदिके prātipadike
प्रातिपदिकयोः prātipadikayoḥ
प्रातिपदिकेषु prātipadikeṣu