| Singular | Dual | Plural |
Nominativo |
प्रातिपदिकम्
prātipadikam
|
प्रातिपदिके
prātipadike
|
प्रातिपदिकानि
prātipadikāni
|
Vocativo |
प्रातिपदिक
prātipadika
|
प्रातिपदिके
prātipadike
|
प्रातिपदिकानि
prātipadikāni
|
Acusativo |
प्रातिपदिकम्
prātipadikam
|
प्रातिपदिके
prātipadike
|
प्रातिपदिकानि
prātipadikāni
|
Instrumental |
प्रातिपदिकेन
prātipadikena
|
प्रातिपदिकाभ्याम्
prātipadikābhyām
|
प्रातिपदिकैः
prātipadikaiḥ
|
Dativo |
प्रातिपदिकाय
prātipadikāya
|
प्रातिपदिकाभ्याम्
prātipadikābhyām
|
प्रातिपदिकेभ्यः
prātipadikebhyaḥ
|
Ablativo |
प्रातिपदिकात्
prātipadikāt
|
प्रातिपदिकाभ्याम्
prātipadikābhyām
|
प्रातिपदिकेभ्यः
prātipadikebhyaḥ
|
Genitivo |
प्रातिपदिकस्य
prātipadikasya
|
प्रातिपदिकयोः
prātipadikayoḥ
|
प्रातिपदिकानाम्
prātipadikānām
|
Locativo |
प्रातिपदिके
prātipadike
|
प्रातिपदिकयोः
prātipadikayoḥ
|
प्रातिपदिकेषु
prātipadikeṣu
|