Sanskrit tools

Sanskrit declension


Declension of प्रातिपदिकसंज्ञावाद prātipadikasaṁjñāvāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातिपदिकसंज्ञावादः prātipadikasaṁjñāvādaḥ
प्रातिपदिकसंज्ञावादौ prātipadikasaṁjñāvādau
प्रातिपदिकसंज्ञावादाः prātipadikasaṁjñāvādāḥ
Vocative प्रातिपदिकसंज्ञावाद prātipadikasaṁjñāvāda
प्रातिपदिकसंज्ञावादौ prātipadikasaṁjñāvādau
प्रातिपदिकसंज्ञावादाः prātipadikasaṁjñāvādāḥ
Accusative प्रातिपदिकसंज्ञावादम् prātipadikasaṁjñāvādam
प्रातिपदिकसंज्ञावादौ prātipadikasaṁjñāvādau
प्रातिपदिकसंज्ञावादान् prātipadikasaṁjñāvādān
Instrumental प्रातिपदिकसंज्ञावादेन prātipadikasaṁjñāvādena
प्रातिपदिकसंज्ञावादाभ्याम् prātipadikasaṁjñāvādābhyām
प्रातिपदिकसंज्ञावादैः prātipadikasaṁjñāvādaiḥ
Dative प्रातिपदिकसंज्ञावादाय prātipadikasaṁjñāvādāya
प्रातिपदिकसंज्ञावादाभ्याम् prātipadikasaṁjñāvādābhyām
प्रातिपदिकसंज्ञावादेभ्यः prātipadikasaṁjñāvādebhyaḥ
Ablative प्रातिपदिकसंज्ञावादात् prātipadikasaṁjñāvādāt
प्रातिपदिकसंज्ञावादाभ्याम् prātipadikasaṁjñāvādābhyām
प्रातिपदिकसंज्ञावादेभ्यः prātipadikasaṁjñāvādebhyaḥ
Genitive प्रातिपदिकसंज्ञावादस्य prātipadikasaṁjñāvādasya
प्रातिपदिकसंज्ञावादयोः prātipadikasaṁjñāvādayoḥ
प्रातिपदिकसंज्ञावादानाम् prātipadikasaṁjñāvādānām
Locative प्रातिपदिकसंज्ञावादे prātipadikasaṁjñāvāde
प्रातिपदिकसंज्ञावादयोः prātipadikasaṁjñāvādayoḥ
प्रातिपदिकसंज्ञावादेषु prātipadikasaṁjñāvādeṣu