| Singular | Dual | Plural |
Nominative |
प्रातिपदिकसंज्ञावादः
prātipadikasaṁjñāvādaḥ
|
प्रातिपदिकसंज्ञावादौ
prātipadikasaṁjñāvādau
|
प्रातिपदिकसंज्ञावादाः
prātipadikasaṁjñāvādāḥ
|
Vocative |
प्रातिपदिकसंज्ञावाद
prātipadikasaṁjñāvāda
|
प्रातिपदिकसंज्ञावादौ
prātipadikasaṁjñāvādau
|
प्रातिपदिकसंज्ञावादाः
prātipadikasaṁjñāvādāḥ
|
Accusative |
प्रातिपदिकसंज्ञावादम्
prātipadikasaṁjñāvādam
|
प्रातिपदिकसंज्ञावादौ
prātipadikasaṁjñāvādau
|
प्रातिपदिकसंज्ञावादान्
prātipadikasaṁjñāvādān
|
Instrumental |
प्रातिपदिकसंज्ञावादेन
prātipadikasaṁjñāvādena
|
प्रातिपदिकसंज्ञावादाभ्याम्
prātipadikasaṁjñāvādābhyām
|
प्रातिपदिकसंज्ञावादैः
prātipadikasaṁjñāvādaiḥ
|
Dative |
प्रातिपदिकसंज्ञावादाय
prātipadikasaṁjñāvādāya
|
प्रातिपदिकसंज्ञावादाभ्याम्
prātipadikasaṁjñāvādābhyām
|
प्रातिपदिकसंज्ञावादेभ्यः
prātipadikasaṁjñāvādebhyaḥ
|
Ablative |
प्रातिपदिकसंज्ञावादात्
prātipadikasaṁjñāvādāt
|
प्रातिपदिकसंज्ञावादाभ्याम्
prātipadikasaṁjñāvādābhyām
|
प्रातिपदिकसंज्ञावादेभ्यः
prātipadikasaṁjñāvādebhyaḥ
|
Genitive |
प्रातिपदिकसंज्ञावादस्य
prātipadikasaṁjñāvādasya
|
प्रातिपदिकसंज्ञावादयोः
prātipadikasaṁjñāvādayoḥ
|
प्रातिपदिकसंज्ञावादानाम्
prātipadikasaṁjñāvādānām
|
Locative |
प्रातिपदिकसंज्ञावादे
prātipadikasaṁjñāvāde
|
प्रातिपदिकसंज्ञावादयोः
prātipadikasaṁjñāvādayoḥ
|
प्रातिपदिकसंज्ञावादेषु
prātipadikasaṁjñāvādeṣu
|