Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रातिपदिकसंज्ञावाद prātipadikasaṁjñāvāda, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रातिपदिकसंज्ञावादः prātipadikasaṁjñāvādaḥ
प्रातिपदिकसंज्ञावादौ prātipadikasaṁjñāvādau
प्रातिपदिकसंज्ञावादाः prātipadikasaṁjñāvādāḥ
Vocativo प्रातिपदिकसंज्ञावाद prātipadikasaṁjñāvāda
प्रातिपदिकसंज्ञावादौ prātipadikasaṁjñāvādau
प्रातिपदिकसंज्ञावादाः prātipadikasaṁjñāvādāḥ
Acusativo प्रातिपदिकसंज्ञावादम् prātipadikasaṁjñāvādam
प्रातिपदिकसंज्ञावादौ prātipadikasaṁjñāvādau
प्रातिपदिकसंज्ञावादान् prātipadikasaṁjñāvādān
Instrumental प्रातिपदिकसंज्ञावादेन prātipadikasaṁjñāvādena
प्रातिपदिकसंज्ञावादाभ्याम् prātipadikasaṁjñāvādābhyām
प्रातिपदिकसंज्ञावादैः prātipadikasaṁjñāvādaiḥ
Dativo प्रातिपदिकसंज्ञावादाय prātipadikasaṁjñāvādāya
प्रातिपदिकसंज्ञावादाभ्याम् prātipadikasaṁjñāvādābhyām
प्रातिपदिकसंज्ञावादेभ्यः prātipadikasaṁjñāvādebhyaḥ
Ablativo प्रातिपदिकसंज्ञावादात् prātipadikasaṁjñāvādāt
प्रातिपदिकसंज्ञावादाभ्याम् prātipadikasaṁjñāvādābhyām
प्रातिपदिकसंज्ञावादेभ्यः prātipadikasaṁjñāvādebhyaḥ
Genitivo प्रातिपदिकसंज्ञावादस्य prātipadikasaṁjñāvādasya
प्रातिपदिकसंज्ञावादयोः prātipadikasaṁjñāvādayoḥ
प्रातिपदिकसंज्ञावादानाम् prātipadikasaṁjñāvādānām
Locativo प्रातिपदिकसंज्ञावादे prātipadikasaṁjñāvāde
प्रातिपदिकसंज्ञावादयोः prātipadikasaṁjñāvādayoḥ
प्रातिपदिकसंज्ञावादेषु prātipadikasaṁjñāvādeṣu