Sanskrit tools

Sanskrit declension


Declension of प्रातिपेय prātipeya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातिपेयः prātipeyaḥ
प्रातिपेयौ prātipeyau
प्रातिपेयाः prātipeyāḥ
Vocative प्रातिपेय prātipeya
प्रातिपेयौ prātipeyau
प्रातिपेयाः prātipeyāḥ
Accusative प्रातिपेयम् prātipeyam
प्रातिपेयौ prātipeyau
प्रातिपेयान् prātipeyān
Instrumental प्रातिपेयेन prātipeyena
प्रातिपेयाभ्याम् prātipeyābhyām
प्रातिपेयैः prātipeyaiḥ
Dative प्रातिपेयाय prātipeyāya
प्रातिपेयाभ्याम् prātipeyābhyām
प्रातिपेयेभ्यः prātipeyebhyaḥ
Ablative प्रातिपेयात् prātipeyāt
प्रातिपेयाभ्याम् prātipeyābhyām
प्रातिपेयेभ्यः prātipeyebhyaḥ
Genitive प्रातिपेयस्य prātipeyasya
प्रातिपेययोः prātipeyayoḥ
प्रातिपेयानाम् prātipeyānām
Locative प्रातिपेये prātipeye
प्रातिपेययोः prātipeyayoḥ
प्रातिपेयेषु prātipeyeṣu