| Singular | Dual | Plural |
Nominativo |
प्रातिपेयः
prātipeyaḥ
|
प्रातिपेयौ
prātipeyau
|
प्रातिपेयाः
prātipeyāḥ
|
Vocativo |
प्रातिपेय
prātipeya
|
प्रातिपेयौ
prātipeyau
|
प्रातिपेयाः
prātipeyāḥ
|
Acusativo |
प्रातिपेयम्
prātipeyam
|
प्रातिपेयौ
prātipeyau
|
प्रातिपेयान्
prātipeyān
|
Instrumental |
प्रातिपेयेन
prātipeyena
|
प्रातिपेयाभ्याम्
prātipeyābhyām
|
प्रातिपेयैः
prātipeyaiḥ
|
Dativo |
प्रातिपेयाय
prātipeyāya
|
प्रातिपेयाभ्याम्
prātipeyābhyām
|
प्रातिपेयेभ्यः
prātipeyebhyaḥ
|
Ablativo |
प्रातिपेयात्
prātipeyāt
|
प्रातिपेयाभ्याम्
prātipeyābhyām
|
प्रातिपेयेभ्यः
prātipeyebhyaḥ
|
Genitivo |
प्रातिपेयस्य
prātipeyasya
|
प्रातिपेययोः
prātipeyayoḥ
|
प्रातिपेयानाम्
prātipeyānām
|
Locativo |
प्रातिपेये
prātipeye
|
प्रातिपेययोः
prātipeyayoḥ
|
प्रातिपेयेषु
prātipeyeṣu
|