Sanskrit tools

Sanskrit declension


Declension of प्रातिबोध prātibodha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातिबोधः prātibodhaḥ
प्रातिबोधौ prātibodhau
प्रातिबोधाः prātibodhāḥ
Vocative प्रातिबोध prātibodha
प्रातिबोधौ prātibodhau
प्रातिबोधाः prātibodhāḥ
Accusative प्रातिबोधम् prātibodham
प्रातिबोधौ prātibodhau
प्रातिबोधान् prātibodhān
Instrumental प्रातिबोधेन prātibodhena
प्रातिबोधाभ्याम् prātibodhābhyām
प्रातिबोधैः prātibodhaiḥ
Dative प्रातिबोधाय prātibodhāya
प्रातिबोधाभ्याम् prātibodhābhyām
प्रातिबोधेभ्यः prātibodhebhyaḥ
Ablative प्रातिबोधात् prātibodhāt
प्रातिबोधाभ्याम् prātibodhābhyām
प्रातिबोधेभ्यः prātibodhebhyaḥ
Genitive प्रातिबोधस्य prātibodhasya
प्रातिबोधयोः prātibodhayoḥ
प्रातिबोधानाम् prātibodhānām
Locative प्रातिबोधे prātibodhe
प्रातिबोधयोः prātibodhayoḥ
प्रातिबोधेषु prātibodheṣu