| Singular | Dual | Plural |
Nominativo |
प्रातिबोधः
prātibodhaḥ
|
प्रातिबोधौ
prātibodhau
|
प्रातिबोधाः
prātibodhāḥ
|
Vocativo |
प्रातिबोध
prātibodha
|
प्रातिबोधौ
prātibodhau
|
प्रातिबोधाः
prātibodhāḥ
|
Acusativo |
प्रातिबोधम्
prātibodham
|
प्रातिबोधौ
prātibodhau
|
प्रातिबोधान्
prātibodhān
|
Instrumental |
प्रातिबोधेन
prātibodhena
|
प्रातिबोधाभ्याम्
prātibodhābhyām
|
प्रातिबोधैः
prātibodhaiḥ
|
Dativo |
प्रातिबोधाय
prātibodhāya
|
प्रातिबोधाभ्याम्
prātibodhābhyām
|
प्रातिबोधेभ्यः
prātibodhebhyaḥ
|
Ablativo |
प्रातिबोधात्
prātibodhāt
|
प्रातिबोधाभ्याम्
prātibodhābhyām
|
प्रातिबोधेभ्यः
prātibodhebhyaḥ
|
Genitivo |
प्रातिबोधस्य
prātibodhasya
|
प्रातिबोधयोः
prātibodhayoḥ
|
प्रातिबोधानाम्
prātibodhānām
|
Locativo |
प्रातिबोधे
prātibodhe
|
प्रातिबोधयोः
prātibodhayoḥ
|
प्रातिबोधेषु
prātibodheṣu
|