Sanskrit tools

Sanskrit declension


Declension of प्रातिबोधायन prātibodhāyana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातिबोधायनः prātibodhāyanaḥ
प्रातिबोधायनौ prātibodhāyanau
प्रातिबोधायनाः prātibodhāyanāḥ
Vocative प्रातिबोधायन prātibodhāyana
प्रातिबोधायनौ prātibodhāyanau
प्रातिबोधायनाः prātibodhāyanāḥ
Accusative प्रातिबोधायनम् prātibodhāyanam
प्रातिबोधायनौ prātibodhāyanau
प्रातिबोधायनान् prātibodhāyanān
Instrumental प्रातिबोधायनेन prātibodhāyanena
प्रातिबोधायनाभ्याम् prātibodhāyanābhyām
प्रातिबोधायनैः prātibodhāyanaiḥ
Dative प्रातिबोधायनाय prātibodhāyanāya
प्रातिबोधायनाभ्याम् prātibodhāyanābhyām
प्रातिबोधायनेभ्यः prātibodhāyanebhyaḥ
Ablative प्रातिबोधायनात् prātibodhāyanāt
प्रातिबोधायनाभ्याम् prātibodhāyanābhyām
प्रातिबोधायनेभ्यः prātibodhāyanebhyaḥ
Genitive प्रातिबोधायनस्य prātibodhāyanasya
प्रातिबोधायनयोः prātibodhāyanayoḥ
प्रातिबोधायनानाम् prātibodhāyanānām
Locative प्रातिबोधायने prātibodhāyane
प्रातिबोधायनयोः prātibodhāyanayoḥ
प्रातिबोधायनेषु prātibodhāyaneṣu