| Singular | Dual | Plural |
Nominativo |
प्रातिबोधायनः
prātibodhāyanaḥ
|
प्रातिबोधायनौ
prātibodhāyanau
|
प्रातिबोधायनाः
prātibodhāyanāḥ
|
Vocativo |
प्रातिबोधायन
prātibodhāyana
|
प्रातिबोधायनौ
prātibodhāyanau
|
प्रातिबोधायनाः
prātibodhāyanāḥ
|
Acusativo |
प्रातिबोधायनम्
prātibodhāyanam
|
प्रातिबोधायनौ
prātibodhāyanau
|
प्रातिबोधायनान्
prātibodhāyanān
|
Instrumental |
प्रातिबोधायनेन
prātibodhāyanena
|
प्रातिबोधायनाभ्याम्
prātibodhāyanābhyām
|
प्रातिबोधायनैः
prātibodhāyanaiḥ
|
Dativo |
प्रातिबोधायनाय
prātibodhāyanāya
|
प्रातिबोधायनाभ्याम्
prātibodhāyanābhyām
|
प्रातिबोधायनेभ्यः
prātibodhāyanebhyaḥ
|
Ablativo |
प्रातिबोधायनात्
prātibodhāyanāt
|
प्रातिबोधायनाभ्याम्
prātibodhāyanābhyām
|
प्रातिबोधायनेभ्यः
prātibodhāyanebhyaḥ
|
Genitivo |
प्रातिबोधायनस्य
prātibodhāyanasya
|
प्रातिबोधायनयोः
prātibodhāyanayoḥ
|
प्रातिबोधायनानाम्
prātibodhāyanānām
|
Locativo |
प्रातिबोधायने
prātibodhāyane
|
प्रातिबोधायनयोः
prātibodhāyanayoḥ
|
प्रातिबोधायनेषु
prātibodhāyaneṣu
|