Sanskrit tools

Sanskrit declension


Declension of प्रातिबोधीपुत्र prātibodhīputra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातिबोधीपुत्रः prātibodhīputraḥ
प्रातिबोधीपुत्रौ prātibodhīputrau
प्रातिबोधीपुत्राः prātibodhīputrāḥ
Vocative प्रातिबोधीपुत्र prātibodhīputra
प्रातिबोधीपुत्रौ prātibodhīputrau
प्रातिबोधीपुत्राः prātibodhīputrāḥ
Accusative प्रातिबोधीपुत्रम् prātibodhīputram
प्रातिबोधीपुत्रौ prātibodhīputrau
प्रातिबोधीपुत्रान् prātibodhīputrān
Instrumental प्रातिबोधीपुत्रेण prātibodhīputreṇa
प्रातिबोधीपुत्राभ्याम् prātibodhīputrābhyām
प्रातिबोधीपुत्रैः prātibodhīputraiḥ
Dative प्रातिबोधीपुत्राय prātibodhīputrāya
प्रातिबोधीपुत्राभ्याम् prātibodhīputrābhyām
प्रातिबोधीपुत्रेभ्यः prātibodhīputrebhyaḥ
Ablative प्रातिबोधीपुत्रात् prātibodhīputrāt
प्रातिबोधीपुत्राभ्याम् prātibodhīputrābhyām
प्रातिबोधीपुत्रेभ्यः prātibodhīputrebhyaḥ
Genitive प्रातिबोधीपुत्रस्य prātibodhīputrasya
प्रातिबोधीपुत्रयोः prātibodhīputrayoḥ
प्रातिबोधीपुत्राणाम् prātibodhīputrāṇām
Locative प्रातिबोधीपुत्रे prātibodhīputre
प्रातिबोधीपुत्रयोः prātibodhīputrayoḥ
प्रातिबोधीपुत्रेषु prātibodhīputreṣu