| Singular | Dual | Plural |
Nominativo |
प्रातिबोधीपुत्रः
prātibodhīputraḥ
|
प्रातिबोधीपुत्रौ
prātibodhīputrau
|
प्रातिबोधीपुत्राः
prātibodhīputrāḥ
|
Vocativo |
प्रातिबोधीपुत्र
prātibodhīputra
|
प्रातिबोधीपुत्रौ
prātibodhīputrau
|
प्रातिबोधीपुत्राः
prātibodhīputrāḥ
|
Acusativo |
प्रातिबोधीपुत्रम्
prātibodhīputram
|
प्रातिबोधीपुत्रौ
prātibodhīputrau
|
प्रातिबोधीपुत्रान्
prātibodhīputrān
|
Instrumental |
प्रातिबोधीपुत्रेण
prātibodhīputreṇa
|
प्रातिबोधीपुत्राभ्याम्
prātibodhīputrābhyām
|
प्रातिबोधीपुत्रैः
prātibodhīputraiḥ
|
Dativo |
प्रातिबोधीपुत्राय
prātibodhīputrāya
|
प्रातिबोधीपुत्राभ्याम्
prātibodhīputrābhyām
|
प्रातिबोधीपुत्रेभ्यः
prātibodhīputrebhyaḥ
|
Ablativo |
प्रातिबोधीपुत्रात्
prātibodhīputrāt
|
प्रातिबोधीपुत्राभ्याम्
prātibodhīputrābhyām
|
प्रातिबोधीपुत्रेभ्यः
prātibodhīputrebhyaḥ
|
Genitivo |
प्रातिबोधीपुत्रस्य
prātibodhīputrasya
|
प्रातिबोधीपुत्रयोः
prātibodhīputrayoḥ
|
प्रातिबोधीपुत्राणाम्
prātibodhīputrāṇām
|
Locativo |
प्रातिबोधीपुत्रे
prātibodhīputre
|
प्रातिबोधीपुत्रयोः
prātibodhīputrayoḥ
|
प्रातिबोधीपुत्रेषु
prātibodhīputreṣu
|