| Singular | Dual | Plural |
Nominative |
प्रातिभी
prātibhī
|
प्रातिभ्यौ
prātibhyau
|
प्रातिभ्यः
prātibhyaḥ
|
Vocative |
प्रातिभि
prātibhi
|
प्रातिभ्यौ
prātibhyau
|
प्रातिभ्यः
prātibhyaḥ
|
Accusative |
प्रातिभीम्
prātibhīm
|
प्रातिभ्यौ
prātibhyau
|
प्रातिभीः
prātibhīḥ
|
Instrumental |
प्रातिभ्या
prātibhyā
|
प्रातिभीभ्याम्
prātibhībhyām
|
प्रातिभीभिः
prātibhībhiḥ
|
Dative |
प्रातिभ्यै
prātibhyai
|
प्रातिभीभ्याम्
prātibhībhyām
|
प्रातिभीभ्यः
prātibhībhyaḥ
|
Ablative |
प्रातिभ्याः
prātibhyāḥ
|
प्रातिभीभ्याम्
prātibhībhyām
|
प्रातिभीभ्यः
prātibhībhyaḥ
|
Genitive |
प्रातिभ्याः
prātibhyāḥ
|
प्रातिभ्योः
prātibhyoḥ
|
प्रातिभीनाम्
prātibhīnām
|
Locative |
प्रातिभ्याम्
prātibhyām
|
प्रातिभ्योः
prātibhyoḥ
|
प्रातिभीषु
prātibhīṣu
|