Sanskrit tools

Sanskrit declension


Declension of प्रातिमोक्ष prātimokṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातिमोक्षः prātimokṣaḥ
प्रातिमोक्षौ prātimokṣau
प्रातिमोक्षाः prātimokṣāḥ
Vocative प्रातिमोक्ष prātimokṣa
प्रातिमोक्षौ prātimokṣau
प्रातिमोक्षाः prātimokṣāḥ
Accusative प्रातिमोक्षम् prātimokṣam
प्रातिमोक्षौ prātimokṣau
प्रातिमोक्षान् prātimokṣān
Instrumental प्रातिमोक्षेण prātimokṣeṇa
प्रातिमोक्षाभ्याम् prātimokṣābhyām
प्रातिमोक्षैः prātimokṣaiḥ
Dative प्रातिमोक्षाय prātimokṣāya
प्रातिमोक्षाभ्याम् prātimokṣābhyām
प्रातिमोक्षेभ्यः prātimokṣebhyaḥ
Ablative प्रातिमोक्षात् prātimokṣāt
प्रातिमोक्षाभ्याम् prātimokṣābhyām
प्रातिमोक्षेभ्यः prātimokṣebhyaḥ
Genitive प्रातिमोक्षस्य prātimokṣasya
प्रातिमोक्षयोः prātimokṣayoḥ
प्रातिमोक्षाणाम् prātimokṣāṇām
Locative प्रातिमोक्षे prātimokṣe
प्रातिमोक्षयोः prātimokṣayoḥ
प्रातिमोक्षेषु prātimokṣeṣu