| Singular | Dual | Plural |
Nominativo |
प्रातिमोक्षः
prātimokṣaḥ
|
प्रातिमोक्षौ
prātimokṣau
|
प्रातिमोक्षाः
prātimokṣāḥ
|
Vocativo |
प्रातिमोक्ष
prātimokṣa
|
प्रातिमोक्षौ
prātimokṣau
|
प्रातिमोक्षाः
prātimokṣāḥ
|
Acusativo |
प्रातिमोक्षम्
prātimokṣam
|
प्रातिमोक्षौ
prātimokṣau
|
प्रातिमोक्षान्
prātimokṣān
|
Instrumental |
प्रातिमोक्षेण
prātimokṣeṇa
|
प्रातिमोक्षाभ्याम्
prātimokṣābhyām
|
प्रातिमोक्षैः
prātimokṣaiḥ
|
Dativo |
प्रातिमोक्षाय
prātimokṣāya
|
प्रातिमोक्षाभ्याम्
prātimokṣābhyām
|
प्रातिमोक्षेभ्यः
prātimokṣebhyaḥ
|
Ablativo |
प्रातिमोक्षात्
prātimokṣāt
|
प्रातिमोक्षाभ्याम्
prātimokṣābhyām
|
प्रातिमोक्षेभ्यः
prātimokṣebhyaḥ
|
Genitivo |
प्रातिमोक्षस्य
prātimokṣasya
|
प्रातिमोक्षयोः
prātimokṣayoḥ
|
प्रातिमोक्षाणाम्
prātimokṣāṇām
|
Locativo |
प्रातिमोक्षे
prātimokṣe
|
प्रातिमोक्षयोः
prātimokṣayoḥ
|
प्रातिमोक्षेषु
prātimokṣeṣu
|