Sanskrit tools

Sanskrit declension


Declension of प्रातिलम्भिक prātilambhika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातिलम्भिकः prātilambhikaḥ
प्रातिलम्भिकौ prātilambhikau
प्रातिलम्भिकाः prātilambhikāḥ
Vocative प्रातिलम्भिक prātilambhika
प्रातिलम्भिकौ prātilambhikau
प्रातिलम्भिकाः prātilambhikāḥ
Accusative प्रातिलम्भिकम् prātilambhikam
प्रातिलम्भिकौ prātilambhikau
प्रातिलम्भिकान् prātilambhikān
Instrumental प्रातिलम्भिकेन prātilambhikena
प्रातिलम्भिकाभ्याम् prātilambhikābhyām
प्रातिलम्भिकैः prātilambhikaiḥ
Dative प्रातिलम्भिकाय prātilambhikāya
प्रातिलम्भिकाभ्याम् prātilambhikābhyām
प्रातिलम्भिकेभ्यः prātilambhikebhyaḥ
Ablative प्रातिलम्भिकात् prātilambhikāt
प्रातिलम्भिकाभ्याम् prātilambhikābhyām
प्रातिलम्भिकेभ्यः prātilambhikebhyaḥ
Genitive प्रातिलम्भिकस्य prātilambhikasya
प्रातिलम्भिकयोः prātilambhikayoḥ
प्रातिलम्भिकानाम् prātilambhikānām
Locative प्रातिलम्भिके prātilambhike
प्रातिलम्भिकयोः prātilambhikayoḥ
प्रातिलम्भिकेषु prātilambhikeṣu