| Singular | Dual | Plural |
Nominativo |
प्रातिलम्भिकः
prātilambhikaḥ
|
प्रातिलम्भिकौ
prātilambhikau
|
प्रातिलम्भिकाः
prātilambhikāḥ
|
Vocativo |
प्रातिलम्भिक
prātilambhika
|
प्रातिलम्भिकौ
prātilambhikau
|
प्रातिलम्भिकाः
prātilambhikāḥ
|
Acusativo |
प्रातिलम्भिकम्
prātilambhikam
|
प्रातिलम्भिकौ
prātilambhikau
|
प्रातिलम्भिकान्
prātilambhikān
|
Instrumental |
प्रातिलम्भिकेन
prātilambhikena
|
प्रातिलम्भिकाभ्याम्
prātilambhikābhyām
|
प्रातिलम्भिकैः
prātilambhikaiḥ
|
Dativo |
प्रातिलम्भिकाय
prātilambhikāya
|
प्रातिलम्भिकाभ्याम्
prātilambhikābhyām
|
प्रातिलम्भिकेभ्यः
prātilambhikebhyaḥ
|
Ablativo |
प्रातिलम्भिकात्
prātilambhikāt
|
प्रातिलम्भिकाभ्याम्
prātilambhikābhyām
|
प्रातिलम्भिकेभ्यः
prātilambhikebhyaḥ
|
Genitivo |
प्रातिलम्भिकस्य
prātilambhikasya
|
प्रातिलम्भिकयोः
prātilambhikayoḥ
|
प्रातिलम्भिकानाम्
prātilambhikānām
|
Locativo |
प्रातिलम्भिके
prātilambhike
|
प्रातिलम्भिकयोः
prātilambhikayoḥ
|
प्रातिलम्भिकेषु
prātilambhikeṣu
|