| Singular | Dual | Plural |
Nominative |
प्रातिवेश्मिकी
prātiveśmikī
|
प्रातिवेश्मिक्यौ
prātiveśmikyau
|
प्रातिवेश्मिक्यः
prātiveśmikyaḥ
|
Vocative |
प्रातिवेश्मिकि
prātiveśmiki
|
प्रातिवेश्मिक्यौ
prātiveśmikyau
|
प्रातिवेश्मिक्यः
prātiveśmikyaḥ
|
Accusative |
प्रातिवेश्मिकीम्
prātiveśmikīm
|
प्रातिवेश्मिक्यौ
prātiveśmikyau
|
प्रातिवेश्मिकीः
prātiveśmikīḥ
|
Instrumental |
प्रातिवेश्मिक्या
prātiveśmikyā
|
प्रातिवेश्मिकीभ्याम्
prātiveśmikībhyām
|
प्रातिवेश्मिकीभिः
prātiveśmikībhiḥ
|
Dative |
प्रातिवेश्मिक्यै
prātiveśmikyai
|
प्रातिवेश्मिकीभ्याम्
prātiveśmikībhyām
|
प्रातिवेश्मिकीभ्यः
prātiveśmikībhyaḥ
|
Ablative |
प्रातिवेश्मिक्याः
prātiveśmikyāḥ
|
प्रातिवेश्मिकीभ्याम्
prātiveśmikībhyām
|
प्रातिवेश्मिकीभ्यः
prātiveśmikībhyaḥ
|
Genitive |
प्रातिवेश्मिक्याः
prātiveśmikyāḥ
|
प्रातिवेश्मिक्योः
prātiveśmikyoḥ
|
प्रातिवेश्मिकीनाम्
prātiveśmikīnām
|
Locative |
प्रातिवेश्मिक्याम्
prātiveśmikyām
|
प्रातिवेश्मिक्योः
prātiveśmikyoḥ
|
प्रातिवेश्मिकीषु
prātiveśmikīṣu
|