Sanskrit tools

Sanskrit declension


Declension of प्रातिवेश्मिकी prātiveśmikī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रातिवेश्मिकी prātiveśmikī
प्रातिवेश्मिक्यौ prātiveśmikyau
प्रातिवेश्मिक्यः prātiveśmikyaḥ
Vocative प्रातिवेश्मिकि prātiveśmiki
प्रातिवेश्मिक्यौ prātiveśmikyau
प्रातिवेश्मिक्यः prātiveśmikyaḥ
Accusative प्रातिवेश्मिकीम् prātiveśmikīm
प्रातिवेश्मिक्यौ prātiveśmikyau
प्रातिवेश्मिकीः prātiveśmikīḥ
Instrumental प्रातिवेश्मिक्या prātiveśmikyā
प्रातिवेश्मिकीभ्याम् prātiveśmikībhyām
प्रातिवेश्मिकीभिः prātiveśmikībhiḥ
Dative प्रातिवेश्मिक्यै prātiveśmikyai
प्रातिवेश्मिकीभ्याम् prātiveśmikībhyām
प्रातिवेश्मिकीभ्यः prātiveśmikībhyaḥ
Ablative प्रातिवेश्मिक्याः prātiveśmikyāḥ
प्रातिवेश्मिकीभ्याम् prātiveśmikībhyām
प्रातिवेश्मिकीभ्यः prātiveśmikībhyaḥ
Genitive प्रातिवेश्मिक्याः prātiveśmikyāḥ
प्रातिवेश्मिक्योः prātiveśmikyoḥ
प्रातिवेश्मिकीनाम् prātiveśmikīnām
Locative प्रातिवेश्मिक्याम् prātiveśmikyām
प्रातिवेश्मिक्योः prātiveśmikyoḥ
प्रातिवेश्मिकीषु prātiveśmikīṣu