Sanskrit tools

Sanskrit declension


Declension of प्रातिवेश्यक prātiveśyaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातिवेश्यकः prātiveśyakaḥ
प्रातिवेश्यकौ prātiveśyakau
प्रातिवेश्यकाः prātiveśyakāḥ
Vocative प्रातिवेश्यक prātiveśyaka
प्रातिवेश्यकौ prātiveśyakau
प्रातिवेश्यकाः prātiveśyakāḥ
Accusative प्रातिवेश्यकम् prātiveśyakam
प्रातिवेश्यकौ prātiveśyakau
प्रातिवेश्यकान् prātiveśyakān
Instrumental प्रातिवेश्यकेन prātiveśyakena
प्रातिवेश्यकाभ्याम् prātiveśyakābhyām
प्रातिवेश्यकैः prātiveśyakaiḥ
Dative प्रातिवेश्यकाय prātiveśyakāya
प्रातिवेश्यकाभ्याम् prātiveśyakābhyām
प्रातिवेश्यकेभ्यः prātiveśyakebhyaḥ
Ablative प्रातिवेश्यकात् prātiveśyakāt
प्रातिवेश्यकाभ्याम् prātiveśyakābhyām
प्रातिवेश्यकेभ्यः prātiveśyakebhyaḥ
Genitive प्रातिवेश्यकस्य prātiveśyakasya
प्रातिवेश्यकयोः prātiveśyakayoḥ
प्रातिवेश्यकानाम् prātiveśyakānām
Locative प्रातिवेश्यके prātiveśyake
प्रातिवेश्यकयोः prātiveśyakayoḥ
प्रातिवेश्यकेषु prātiveśyakeṣu