| Singular | Dual | Plural |
Nominativo |
प्रातिवेश्यकः
prātiveśyakaḥ
|
प्रातिवेश्यकौ
prātiveśyakau
|
प्रातिवेश्यकाः
prātiveśyakāḥ
|
Vocativo |
प्रातिवेश्यक
prātiveśyaka
|
प्रातिवेश्यकौ
prātiveśyakau
|
प्रातिवेश्यकाः
prātiveśyakāḥ
|
Acusativo |
प्रातिवेश्यकम्
prātiveśyakam
|
प्रातिवेश्यकौ
prātiveśyakau
|
प्रातिवेश्यकान्
prātiveśyakān
|
Instrumental |
प्रातिवेश्यकेन
prātiveśyakena
|
प्रातिवेश्यकाभ्याम्
prātiveśyakābhyām
|
प्रातिवेश्यकैः
prātiveśyakaiḥ
|
Dativo |
प्रातिवेश्यकाय
prātiveśyakāya
|
प्रातिवेश्यकाभ्याम्
prātiveśyakābhyām
|
प्रातिवेश्यकेभ्यः
prātiveśyakebhyaḥ
|
Ablativo |
प्रातिवेश्यकात्
prātiveśyakāt
|
प्रातिवेश्यकाभ्याम्
prātiveśyakābhyām
|
प्रातिवेश्यकेभ्यः
prātiveśyakebhyaḥ
|
Genitivo |
प्रातिवेश्यकस्य
prātiveśyakasya
|
प्रातिवेश्यकयोः
prātiveśyakayoḥ
|
प्रातिवेश्यकानाम्
prātiveśyakānām
|
Locativo |
प्रातिवेश्यके
prātiveśyake
|
प्रातिवेश्यकयोः
prātiveśyakayoḥ
|
प्रातिवेश्यकेषु
prātiveśyakeṣu
|