Sanskrit tools

Sanskrit declension


Declension of प्रातिशाख्य prātiśākhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातिशाख्यम् prātiśākhyam
प्रातिशाख्ये prātiśākhye
प्रातिशाख्यानि prātiśākhyāni
Vocative प्रातिशाख्य prātiśākhya
प्रातिशाख्ये prātiśākhye
प्रातिशाख्यानि prātiśākhyāni
Accusative प्रातिशाख्यम् prātiśākhyam
प्रातिशाख्ये prātiśākhye
प्रातिशाख्यानि prātiśākhyāni
Instrumental प्रातिशाख्येन prātiśākhyena
प्रातिशाख्याभ्याम् prātiśākhyābhyām
प्रातिशाख्यैः prātiśākhyaiḥ
Dative प्रातिशाख्याय prātiśākhyāya
प्रातिशाख्याभ्याम् prātiśākhyābhyām
प्रातिशाख्येभ्यः prātiśākhyebhyaḥ
Ablative प्रातिशाख्यात् prātiśākhyāt
प्रातिशाख्याभ्याम् prātiśākhyābhyām
प्रातिशाख्येभ्यः prātiśākhyebhyaḥ
Genitive प्रातिशाख्यस्य prātiśākhyasya
प्रातिशाख्ययोः prātiśākhyayoḥ
प्रातिशाख्यानाम् prātiśākhyānām
Locative प्रातिशाख्ये prātiśākhye
प्रातिशाख्ययोः prātiśākhyayoḥ
प्रातिशाख्येषु prātiśākhyeṣu