| Singular | Dual | Plural |
Nominativo |
प्रातिशाख्यम्
prātiśākhyam
|
प्रातिशाख्ये
prātiśākhye
|
प्रातिशाख्यानि
prātiśākhyāni
|
Vocativo |
प्रातिशाख्य
prātiśākhya
|
प्रातिशाख्ये
prātiśākhye
|
प्रातिशाख्यानि
prātiśākhyāni
|
Acusativo |
प्रातिशाख्यम्
prātiśākhyam
|
प्रातिशाख्ये
prātiśākhye
|
प्रातिशाख्यानि
prātiśākhyāni
|
Instrumental |
प्रातिशाख्येन
prātiśākhyena
|
प्रातिशाख्याभ्याम्
prātiśākhyābhyām
|
प्रातिशाख्यैः
prātiśākhyaiḥ
|
Dativo |
प्रातिशाख्याय
prātiśākhyāya
|
प्रातिशाख्याभ्याम्
prātiśākhyābhyām
|
प्रातिशाख्येभ्यः
prātiśākhyebhyaḥ
|
Ablativo |
प्रातिशाख्यात्
prātiśākhyāt
|
प्रातिशाख्याभ्याम्
prātiśākhyābhyām
|
प्रातिशाख्येभ्यः
prātiśākhyebhyaḥ
|
Genitivo |
प्रातिशाख्यस्य
prātiśākhyasya
|
प्रातिशाख्ययोः
prātiśākhyayoḥ
|
प्रातिशाख्यानाम्
prātiśākhyānām
|
Locativo |
प्रातिशाख्ये
prātiśākhye
|
प्रातिशाख्ययोः
prātiśākhyayoḥ
|
प्रातिशाख्येषु
prātiśākhyeṣu
|