Sanskrit tools

Sanskrit declension


Declension of प्रातिशाख्यभाष्य prātiśākhyabhāṣya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातिशाख्यभाष्यम् prātiśākhyabhāṣyam
प्रातिशाख्यभाष्ये prātiśākhyabhāṣye
प्रातिशाख्यभाष्याणि prātiśākhyabhāṣyāṇi
Vocative प्रातिशाख्यभाष्य prātiśākhyabhāṣya
प्रातिशाख्यभाष्ये prātiśākhyabhāṣye
प्रातिशाख्यभाष्याणि prātiśākhyabhāṣyāṇi
Accusative प्रातिशाख्यभाष्यम् prātiśākhyabhāṣyam
प्रातिशाख्यभाष्ये prātiśākhyabhāṣye
प्रातिशाख्यभाष्याणि prātiśākhyabhāṣyāṇi
Instrumental प्रातिशाख्यभाष्येण prātiśākhyabhāṣyeṇa
प्रातिशाख्यभाष्याभ्याम् prātiśākhyabhāṣyābhyām
प्रातिशाख्यभाष्यैः prātiśākhyabhāṣyaiḥ
Dative प्रातिशाख्यभाष्याय prātiśākhyabhāṣyāya
प्रातिशाख्यभाष्याभ्याम् prātiśākhyabhāṣyābhyām
प्रातिशाख्यभाष्येभ्यः prātiśākhyabhāṣyebhyaḥ
Ablative प्रातिशाख्यभाष्यात् prātiśākhyabhāṣyāt
प्रातिशाख्यभाष्याभ्याम् prātiśākhyabhāṣyābhyām
प्रातिशाख्यभाष्येभ्यः prātiśākhyabhāṣyebhyaḥ
Genitive प्रातिशाख्यभाष्यस्य prātiśākhyabhāṣyasya
प्रातिशाख्यभाष्ययोः prātiśākhyabhāṣyayoḥ
प्रातिशाख्यभाष्याणाम् prātiśākhyabhāṣyāṇām
Locative प्रातिशाख्यभाष्ये prātiśākhyabhāṣye
प्रातिशाख्यभाष्ययोः prātiśākhyabhāṣyayoḥ
प्रातिशाख्यभाष्येषु prātiśākhyabhāṣyeṣu