| Singular | Dual | Plural |
Nominativo |
प्रातिशाख्यभाष्यम्
prātiśākhyabhāṣyam
|
प्रातिशाख्यभाष्ये
prātiśākhyabhāṣye
|
प्रातिशाख्यभाष्याणि
prātiśākhyabhāṣyāṇi
|
Vocativo |
प्रातिशाख्यभाष्य
prātiśākhyabhāṣya
|
प्रातिशाख्यभाष्ये
prātiśākhyabhāṣye
|
प्रातिशाख्यभाष्याणि
prātiśākhyabhāṣyāṇi
|
Acusativo |
प्रातिशाख्यभाष्यम्
prātiśākhyabhāṣyam
|
प्रातिशाख्यभाष्ये
prātiśākhyabhāṣye
|
प्रातिशाख्यभाष्याणि
prātiśākhyabhāṣyāṇi
|
Instrumental |
प्रातिशाख्यभाष्येण
prātiśākhyabhāṣyeṇa
|
प्रातिशाख्यभाष्याभ्याम्
prātiśākhyabhāṣyābhyām
|
प्रातिशाख्यभाष्यैः
prātiśākhyabhāṣyaiḥ
|
Dativo |
प्रातिशाख्यभाष्याय
prātiśākhyabhāṣyāya
|
प्रातिशाख्यभाष्याभ्याम्
prātiśākhyabhāṣyābhyām
|
प्रातिशाख्यभाष्येभ्यः
prātiśākhyabhāṣyebhyaḥ
|
Ablativo |
प्रातिशाख्यभाष्यात्
prātiśākhyabhāṣyāt
|
प्रातिशाख्यभाष्याभ्याम्
prātiśākhyabhāṣyābhyām
|
प्रातिशाख्यभाष्येभ्यः
prātiśākhyabhāṣyebhyaḥ
|
Genitivo |
प्रातिशाख्यभाष्यस्य
prātiśākhyabhāṣyasya
|
प्रातिशाख्यभाष्ययोः
prātiśākhyabhāṣyayoḥ
|
प्रातिशाख्यभाष्याणाम्
prātiśākhyabhāṣyāṇām
|
Locativo |
प्रातिशाख्यभाष्ये
prātiśākhyabhāṣye
|
प्रातिशाख्यभाष्ययोः
prātiśākhyabhāṣyayoḥ
|
प्रातिशाख्यभाष्येषु
prātiśākhyabhāṣyeṣu
|