Sanskrit tools

Sanskrit declension


Declension of प्रातिहत prātihata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातिहतः prātihataḥ
प्रातिहतौ prātihatau
प्रातिहताः prātihatāḥ
Vocative प्रातिहत prātihata
प्रातिहतौ prātihatau
प्रातिहताः prātihatāḥ
Accusative प्रातिहतम् prātihatam
प्रातिहतौ prātihatau
प्रातिहतान् prātihatān
Instrumental प्रातिहतेन prātihatena
प्रातिहताभ्याम् prātihatābhyām
प्रातिहतैः prātihataiḥ
Dative प्रातिहताय prātihatāya
प्रातिहताभ्याम् prātihatābhyām
प्रातिहतेभ्यः prātihatebhyaḥ
Ablative प्रातिहतात् prātihatāt
प्रातिहताभ्याम् prātihatābhyām
प्रातिहतेभ्यः prātihatebhyaḥ
Genitive प्रातिहतस्य prātihatasya
प्रातिहतयोः prātihatayoḥ
प्रातिहतानाम् prātihatānām
Locative प्रातिहते prātihate
प्रातिहतयोः prātihatayoḥ
प्रातिहतेषु prātihateṣu