| Singular | Dual | Plural |
Nominativo |
प्रातिहतः
prātihataḥ
|
प्रातिहतौ
prātihatau
|
प्रातिहताः
prātihatāḥ
|
Vocativo |
प्रातिहत
prātihata
|
प्रातिहतौ
prātihatau
|
प्रातिहताः
prātihatāḥ
|
Acusativo |
प्रातिहतम्
prātihatam
|
प्रातिहतौ
prātihatau
|
प्रातिहतान्
prātihatān
|
Instrumental |
प्रातिहतेन
prātihatena
|
प्रातिहताभ्याम्
prātihatābhyām
|
प्रातिहतैः
prātihataiḥ
|
Dativo |
प्रातिहताय
prātihatāya
|
प्रातिहताभ्याम्
prātihatābhyām
|
प्रातिहतेभ्यः
prātihatebhyaḥ
|
Ablativo |
प्रातिहतात्
prātihatāt
|
प्रातिहताभ्याम्
prātihatābhyām
|
प्रातिहतेभ्यः
prātihatebhyaḥ
|
Genitivo |
प्रातिहतस्य
prātihatasya
|
प्रातिहतयोः
prātihatayoḥ
|
प्रातिहतानाम्
prātihatānām
|
Locativo |
प्रातिहते
prātihate
|
प्रातिहतयोः
prātihatayoḥ
|
प्रातिहतेषु
prātihateṣu
|