| Singular | Dual | Plural |
Nominative |
प्रातिहारिकी
prātihārikī
|
प्रातिहारिक्यौ
prātihārikyau
|
प्रातिहारिक्यः
prātihārikyaḥ
|
Vocative |
प्रातिहारिकि
prātihāriki
|
प्रातिहारिक्यौ
prātihārikyau
|
प्रातिहारिक्यः
prātihārikyaḥ
|
Accusative |
प्रातिहारिकीम्
prātihārikīm
|
प्रातिहारिक्यौ
prātihārikyau
|
प्रातिहारिकीः
prātihārikīḥ
|
Instrumental |
प्रातिहारिक्या
prātihārikyā
|
प्रातिहारिकीभ्याम्
prātihārikībhyām
|
प्रातिहारिकीभिः
prātihārikībhiḥ
|
Dative |
प्रातिहारिक्यै
prātihārikyai
|
प्रातिहारिकीभ्याम्
prātihārikībhyām
|
प्रातिहारिकीभ्यः
prātihārikībhyaḥ
|
Ablative |
प्रातिहारिक्याः
prātihārikyāḥ
|
प्रातिहारिकीभ्याम्
prātihārikībhyām
|
प्रातिहारिकीभ्यः
prātihārikībhyaḥ
|
Genitive |
प्रातिहारिक्याः
prātihārikyāḥ
|
प्रातिहारिक्योः
prātihārikyoḥ
|
प्रातिहारिकीणाम्
prātihārikīṇām
|
Locative |
प्रातिहारिक्याम्
prātihārikyām
|
प्रातिहारिक्योः
prātihārikyoḥ
|
प्रातिहारिकीषु
prātihārikīṣu
|