| Singular | Dual | Plural |
Nominative |
प्रातिहार्यम्
prātihāryam
|
प्रातिहार्ये
prātihārye
|
प्रातिहार्याणि
prātihāryāṇi
|
Vocative |
प्रातिहार्य
prātihārya
|
प्रातिहार्ये
prātihārye
|
प्रातिहार्याणि
prātihāryāṇi
|
Accusative |
प्रातिहार्यम्
prātihāryam
|
प्रातिहार्ये
prātihārye
|
प्रातिहार्याणि
prātihāryāṇi
|
Instrumental |
प्रातिहार्येण
prātihāryeṇa
|
प्रातिहार्याभ्याम्
prātihāryābhyām
|
प्रातिहार्यैः
prātihāryaiḥ
|
Dative |
प्रातिहार्याय
prātihāryāya
|
प्रातिहार्याभ्याम्
prātihāryābhyām
|
प्रातिहार्येभ्यः
prātihāryebhyaḥ
|
Ablative |
प्रातिहार्यात्
prātihāryāt
|
प्रातिहार्याभ्याम्
prātihāryābhyām
|
प्रातिहार्येभ्यः
prātihāryebhyaḥ
|
Genitive |
प्रातिहार्यस्य
prātihāryasya
|
प्रातिहार्ययोः
prātihāryayoḥ
|
प्रातिहार्याणाम्
prātihāryāṇām
|
Locative |
प्रातिहार्ये
prātihārye
|
प्रातिहार्ययोः
prātihāryayoḥ
|
प्रातिहार्येषु
prātihāryeṣu
|