| Singular | Dual | Plural |
Nominativo |
प्रातिहार्यम्
prātihāryam
|
प्रातिहार्ये
prātihārye
|
प्रातिहार्याणि
prātihāryāṇi
|
Vocativo |
प्रातिहार्य
prātihārya
|
प्रातिहार्ये
prātihārye
|
प्रातिहार्याणि
prātihāryāṇi
|
Acusativo |
प्रातिहार्यम्
prātihāryam
|
प्रातिहार्ये
prātihārye
|
प्रातिहार्याणि
prātihāryāṇi
|
Instrumental |
प्रातिहार्येण
prātihāryeṇa
|
प्रातिहार्याभ्याम्
prātihāryābhyām
|
प्रातिहार्यैः
prātihāryaiḥ
|
Dativo |
प्रातिहार्याय
prātihāryāya
|
प्रातिहार्याभ्याम्
prātihāryābhyām
|
प्रातिहार्येभ्यः
prātihāryebhyaḥ
|
Ablativo |
प्रातिहार्यात्
prātihāryāt
|
प्रातिहार्याभ्याम्
prātihāryābhyām
|
प्रातिहार्येभ्यः
prātihāryebhyaḥ
|
Genitivo |
प्रातिहार्यस्य
prātihāryasya
|
प्रातिहार्ययोः
prātihāryayoḥ
|
प्रातिहार्याणाम्
prātihāryāṇām
|
Locativo |
प्रातिहार्ये
prātihārye
|
प्रातिहार्ययोः
prātihāryayoḥ
|
प्रातिहार्येषु
prātihāryeṣu
|