Sanskrit tools

Sanskrit declension


Declension of अग्निविमोचन agnivimocana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अग्निविमोचनम् agnivimocanam
अग्निविमोचने agnivimocane
अग्निविमोचनानि agnivimocanāni
Vocative अग्निविमोचन agnivimocana
अग्निविमोचने agnivimocane
अग्निविमोचनानि agnivimocanāni
Accusative अग्निविमोचनम् agnivimocanam
अग्निविमोचने agnivimocane
अग्निविमोचनानि agnivimocanāni
Instrumental अग्निविमोचनेन agnivimocanena
अग्निविमोचनाभ्याम् agnivimocanābhyām
अग्निविमोचनैः agnivimocanaiḥ
Dative अग्निविमोचनाय agnivimocanāya
अग्निविमोचनाभ्याम् agnivimocanābhyām
अग्निविमोचनेभ्यः agnivimocanebhyaḥ
Ablative अग्निविमोचनात् agnivimocanāt
अग्निविमोचनाभ्याम् agnivimocanābhyām
अग्निविमोचनेभ्यः agnivimocanebhyaḥ
Genitive अग्निविमोचनस्य agnivimocanasya
अग्निविमोचनयोः agnivimocanayoḥ
अग्निविमोचनानाम् agnivimocanānām
Locative अग्निविमोचने agnivimocane
अग्निविमोचनयोः agnivimocanayoḥ
अग्निविमोचनेषु agnivimocaneṣu