| Singular | Dual | Plural |
Nominative |
अग्निविमोचनम्
agnivimocanam
|
अग्निविमोचने
agnivimocane
|
अग्निविमोचनानि
agnivimocanāni
|
Vocative |
अग्निविमोचन
agnivimocana
|
अग्निविमोचने
agnivimocane
|
अग्निविमोचनानि
agnivimocanāni
|
Accusative |
अग्निविमोचनम्
agnivimocanam
|
अग्निविमोचने
agnivimocane
|
अग्निविमोचनानि
agnivimocanāni
|
Instrumental |
अग्निविमोचनेन
agnivimocanena
|
अग्निविमोचनाभ्याम्
agnivimocanābhyām
|
अग्निविमोचनैः
agnivimocanaiḥ
|
Dative |
अग्निविमोचनाय
agnivimocanāya
|
अग्निविमोचनाभ्याम्
agnivimocanābhyām
|
अग्निविमोचनेभ्यः
agnivimocanebhyaḥ
|
Ablative |
अग्निविमोचनात्
agnivimocanāt
|
अग्निविमोचनाभ्याम्
agnivimocanābhyām
|
अग्निविमोचनेभ्यः
agnivimocanebhyaḥ
|
Genitive |
अग्निविमोचनस्य
agnivimocanasya
|
अग्निविमोचनयोः
agnivimocanayoḥ
|
अग्निविमोचनानाम्
agnivimocanānām
|
Locative |
अग्निविमोचने
agnivimocane
|
अग्निविमोचनयोः
agnivimocanayoḥ
|
अग्निविमोचनेषु
agnivimocaneṣu
|