| Singular | Dual | Plural |
Nominativo |
अग्निविमोचनम्
agnivimocanam
|
अग्निविमोचने
agnivimocane
|
अग्निविमोचनानि
agnivimocanāni
|
Vocativo |
अग्निविमोचन
agnivimocana
|
अग्निविमोचने
agnivimocane
|
अग्निविमोचनानि
agnivimocanāni
|
Acusativo |
अग्निविमोचनम्
agnivimocanam
|
अग्निविमोचने
agnivimocane
|
अग्निविमोचनानि
agnivimocanāni
|
Instrumental |
अग्निविमोचनेन
agnivimocanena
|
अग्निविमोचनाभ्याम्
agnivimocanābhyām
|
अग्निविमोचनैः
agnivimocanaiḥ
|
Dativo |
अग्निविमोचनाय
agnivimocanāya
|
अग्निविमोचनाभ्याम्
agnivimocanābhyām
|
अग्निविमोचनेभ्यः
agnivimocanebhyaḥ
|
Ablativo |
अग्निविमोचनात्
agnivimocanāt
|
अग्निविमोचनाभ्याम्
agnivimocanābhyām
|
अग्निविमोचनेभ्यः
agnivimocanebhyaḥ
|
Genitivo |
अग्निविमोचनस्य
agnivimocanasya
|
अग्निविमोचनयोः
agnivimocanayoḥ
|
अग्निविमोचनानाम्
agnivimocanānām
|
Locativo |
अग्निविमोचने
agnivimocane
|
अग्निविमोचनयोः
agnivimocanayoḥ
|
अग्निविमोचनेषु
agnivimocaneṣu
|