| Singular | Dual | Plural |
Nominative |
अप्रेतराक्षसी
apretarākṣasī
|
अप्रेतराक्षस्यौ
apretarākṣasyau
|
अप्रेतराक्षस्यः
apretarākṣasyaḥ
|
Vocative |
अप्रेतराक्षसि
apretarākṣasi
|
अप्रेतराक्षस्यौ
apretarākṣasyau
|
अप्रेतराक्षस्यः
apretarākṣasyaḥ
|
Accusative |
अप्रेतराक्षसीम्
apretarākṣasīm
|
अप्रेतराक्षस्यौ
apretarākṣasyau
|
अप्रेतराक्षसीः
apretarākṣasīḥ
|
Instrumental |
अप्रेतराक्षस्या
apretarākṣasyā
|
अप्रेतराक्षसीभ्याम्
apretarākṣasībhyām
|
अप्रेतराक्षसीभिः
apretarākṣasībhiḥ
|
Dative |
अप्रेतराक्षस्यै
apretarākṣasyai
|
अप्रेतराक्षसीभ्याम्
apretarākṣasībhyām
|
अप्रेतराक्षसीभ्यः
apretarākṣasībhyaḥ
|
Ablative |
अप्रेतराक्षस्याः
apretarākṣasyāḥ
|
अप्रेतराक्षसीभ्याम्
apretarākṣasībhyām
|
अप्रेतराक्षसीभ्यः
apretarākṣasībhyaḥ
|
Genitive |
अप्रेतराक्षस्याः
apretarākṣasyāḥ
|
अप्रेतराक्षस्योः
apretarākṣasyoḥ
|
अप्रेतराक्षसीनाम्
apretarākṣasīnām
|
Locative |
अप्रेतराक्षस्याम्
apretarākṣasyām
|
अप्रेतराक्षस्योः
apretarākṣasyoḥ
|
अप्रेतराक्षसीषु
apretarākṣasīṣu
|