Singular | Dual | Plural | |
Nominative |
अप्रैषा
apraiṣā |
अप्रैषे
apraiṣe |
अप्रैषाः
apraiṣāḥ |
Vocative |
अप्रैषे
apraiṣe |
अप्रैषे
apraiṣe |
अप्रैषाः
apraiṣāḥ |
Accusative |
अप्रैषाम्
apraiṣām |
अप्रैषे
apraiṣe |
अप्रैषाः
apraiṣāḥ |
Instrumental |
अप्रैषया
apraiṣayā |
अप्रैषाभ्याम्
apraiṣābhyām |
अप्रैषाभिः
apraiṣābhiḥ |
Dative |
अप्रैषायै
apraiṣāyai |
अप्रैषाभ्याम्
apraiṣābhyām |
अप्रैषाभ्यः
apraiṣābhyaḥ |
Ablative |
अप्रैषायाः
apraiṣāyāḥ |
अप्रैषाभ्याम्
apraiṣābhyām |
अप्रैषाभ्यः
apraiṣābhyaḥ |
Genitive |
अप्रैषायाः
apraiṣāyāḥ |
अप्रैषयोः
apraiṣayoḥ |
अप्रैषाणाम्
apraiṣāṇām |
Locative |
अप्रैषायाम्
apraiṣāyām |
अप्रैषयोः
apraiṣayoḥ |
अप्रैषासु
apraiṣāsu |