Sanskrit tools

Sanskrit declension


Declension of अप्रैषा apraiṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रैषा apraiṣā
अप्रैषे apraiṣe
अप्रैषाः apraiṣāḥ
Vocative अप्रैषे apraiṣe
अप्रैषे apraiṣe
अप्रैषाः apraiṣāḥ
Accusative अप्रैषाम् apraiṣām
अप्रैषे apraiṣe
अप्रैषाः apraiṣāḥ
Instrumental अप्रैषया apraiṣayā
अप्रैषाभ्याम् apraiṣābhyām
अप्रैषाभिः apraiṣābhiḥ
Dative अप्रैषायै apraiṣāyai
अप्रैषाभ्याम् apraiṣābhyām
अप्रैषाभ्यः apraiṣābhyaḥ
Ablative अप्रैषायाः apraiṣāyāḥ
अप्रैषाभ्याम् apraiṣābhyām
अप्रैषाभ्यः apraiṣābhyaḥ
Genitive अप्रैषायाः apraiṣāyāḥ
अप्रैषयोः apraiṣayoḥ
अप्रैषाणाम् apraiṣāṇām
Locative अप्रैषायाम् apraiṣāyām
अप्रैषयोः apraiṣayoḥ
अप्रैषासु apraiṣāsu