Singular | Dual | Plural | |
Nominativo |
अप्रैषा
apraiṣā |
अप्रैषे
apraiṣe |
अप्रैषाः
apraiṣāḥ |
Vocativo |
अप्रैषे
apraiṣe |
अप्रैषे
apraiṣe |
अप्रैषाः
apraiṣāḥ |
Acusativo |
अप्रैषाम्
apraiṣām |
अप्रैषे
apraiṣe |
अप्रैषाः
apraiṣāḥ |
Instrumental |
अप्रैषया
apraiṣayā |
अप्रैषाभ्याम्
apraiṣābhyām |
अप्रैषाभिः
apraiṣābhiḥ |
Dativo |
अप्रैषायै
apraiṣāyai |
अप्रैषाभ्याम्
apraiṣābhyām |
अप्रैषाभ्यः
apraiṣābhyaḥ |
Ablativo |
अप्रैषायाः
apraiṣāyāḥ |
अप्रैषाभ्याम्
apraiṣābhyām |
अप्रैषाभ्यः
apraiṣābhyaḥ |
Genitivo |
अप्रैषायाः
apraiṣāyāḥ |
अप्रैषयोः
apraiṣayoḥ |
अप्रैषाणाम्
apraiṣāṇām |
Locativo |
अप्रैषायाम्
apraiṣāyām |
अप्रैषयोः
apraiṣayoḥ |
अप्रैषासु
apraiṣāsu |