| Singular | Dual | Plural |
Nominative |
अप्रोषिता
aproṣitā
|
अप्रोषिते
aproṣite
|
अप्रोषिताः
aproṣitāḥ
|
Vocative |
अप्रोषिते
aproṣite
|
अप्रोषिते
aproṣite
|
अप्रोषिताः
aproṣitāḥ
|
Accusative |
अप्रोषिताम्
aproṣitām
|
अप्रोषिते
aproṣite
|
अप्रोषिताः
aproṣitāḥ
|
Instrumental |
अप्रोषितया
aproṣitayā
|
अप्रोषिताभ्याम्
aproṣitābhyām
|
अप्रोषिताभिः
aproṣitābhiḥ
|
Dative |
अप्रोषितायै
aproṣitāyai
|
अप्रोषिताभ्याम्
aproṣitābhyām
|
अप्रोषिताभ्यः
aproṣitābhyaḥ
|
Ablative |
अप्रोषितायाः
aproṣitāyāḥ
|
अप्रोषिताभ्याम्
aproṣitābhyām
|
अप्रोषिताभ्यः
aproṣitābhyaḥ
|
Genitive |
अप्रोषितायाः
aproṣitāyāḥ
|
अप्रोषितयोः
aproṣitayoḥ
|
अप्रोषितानाम्
aproṣitānām
|
Locative |
अप्रोषितायाम्
aproṣitāyām
|
अप्रोषितयोः
aproṣitayoḥ
|
अप्रोषितासु
aproṣitāsu
|