Sanskrit tools

Sanskrit declension


Declension of अप्रोषिता aproṣitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रोषिता aproṣitā
अप्रोषिते aproṣite
अप्रोषिताः aproṣitāḥ
Vocative अप्रोषिते aproṣite
अप्रोषिते aproṣite
अप्रोषिताः aproṣitāḥ
Accusative अप्रोषिताम् aproṣitām
अप्रोषिते aproṣite
अप्रोषिताः aproṣitāḥ
Instrumental अप्रोषितया aproṣitayā
अप्रोषिताभ्याम् aproṣitābhyām
अप्रोषिताभिः aproṣitābhiḥ
Dative अप्रोषितायै aproṣitāyai
अप्रोषिताभ्याम् aproṣitābhyām
अप्रोषिताभ्यः aproṣitābhyaḥ
Ablative अप्रोषितायाः aproṣitāyāḥ
अप्रोषिताभ्याम् aproṣitābhyām
अप्रोषिताभ्यः aproṣitābhyaḥ
Genitive अप्रोषितायाः aproṣitāyāḥ
अप्रोषितयोः aproṣitayoḥ
अप्रोषितानाम् aproṣitānām
Locative अप्रोषितायाम् aproṣitāyām
अप्रोषितयोः aproṣitayoḥ
अप्रोषितासु aproṣitāsu