| Singular | Dual | Plural |
Nominativo |
अप्रोषिता
aproṣitā
|
अप्रोषिते
aproṣite
|
अप्रोषिताः
aproṣitāḥ
|
Vocativo |
अप्रोषिते
aproṣite
|
अप्रोषिते
aproṣite
|
अप्रोषिताः
aproṣitāḥ
|
Acusativo |
अप्रोषिताम्
aproṣitām
|
अप्रोषिते
aproṣite
|
अप्रोषिताः
aproṣitāḥ
|
Instrumental |
अप्रोषितया
aproṣitayā
|
अप्रोषिताभ्याम्
aproṣitābhyām
|
अप्रोषिताभिः
aproṣitābhiḥ
|
Dativo |
अप्रोषितायै
aproṣitāyai
|
अप्रोषिताभ्याम्
aproṣitābhyām
|
अप्रोषिताभ्यः
aproṣitābhyaḥ
|
Ablativo |
अप्रोषितायाः
aproṣitāyāḥ
|
अप्रोषिताभ्याम्
aproṣitābhyām
|
अप्रोषिताभ्यः
aproṣitābhyaḥ
|
Genitivo |
अप्रोषितायाः
aproṣitāyāḥ
|
अप्रोषितयोः
aproṣitayoḥ
|
अप्रोषितानाम्
aproṣitānām
|
Locativo |
अप्रोषितायाम्
aproṣitāyām
|
अप्रोषितयोः
aproṣitayoḥ
|
अप्रोषितासु
aproṣitāsu
|