| Singular | Dual | Plural |
Nominative |
अप्लववती
aplavavatī
|
अप्लववत्यौ
aplavavatyau
|
अप्लववत्यः
aplavavatyaḥ
|
Vocative |
अप्लववति
aplavavati
|
अप्लववत्यौ
aplavavatyau
|
अप्लववत्यः
aplavavatyaḥ
|
Accusative |
अप्लववतीम्
aplavavatīm
|
अप्लववत्यौ
aplavavatyau
|
अप्लववतीः
aplavavatīḥ
|
Instrumental |
अप्लववत्या
aplavavatyā
|
अप्लववतीभ्याम्
aplavavatībhyām
|
अप्लववतीभिः
aplavavatībhiḥ
|
Dative |
अप्लववत्यै
aplavavatyai
|
अप्लववतीभ्याम्
aplavavatībhyām
|
अप्लववतीभ्यः
aplavavatībhyaḥ
|
Ablative |
अप्लववत्याः
aplavavatyāḥ
|
अप्लववतीभ्याम्
aplavavatībhyām
|
अप्लववतीभ्यः
aplavavatībhyaḥ
|
Genitive |
अप्लववत्याः
aplavavatyāḥ
|
अप्लववत्योः
aplavavatyoḥ
|
अप्लववतीनाम्
aplavavatīnām
|
Locative |
अप्लववत्याम्
aplavavatyām
|
अप्लववत्योः
aplavavatyoḥ
|
अप्लववतीषु
aplavavatīṣu
|