Sanskrit tools

Sanskrit declension


Declension of अप्सरस्तीर्थ apsarastīrtha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्सरस्तीर्थम् apsarastīrtham
अप्सरस्तीर्थे apsarastīrthe
अप्सरस्तीर्थानि apsarastīrthāni
Vocative अप्सरस्तीर्थ apsarastīrtha
अप्सरस्तीर्थे apsarastīrthe
अप्सरस्तीर्थानि apsarastīrthāni
Accusative अप्सरस्तीर्थम् apsarastīrtham
अप्सरस्तीर्थे apsarastīrthe
अप्सरस्तीर्थानि apsarastīrthāni
Instrumental अप्सरस्तीर्थेन apsarastīrthena
अप्सरस्तीर्थाभ्याम् apsarastīrthābhyām
अप्सरस्तीर्थैः apsarastīrthaiḥ
Dative अप्सरस्तीर्थाय apsarastīrthāya
अप्सरस्तीर्थाभ्याम् apsarastīrthābhyām
अप्सरस्तीर्थेभ्यः apsarastīrthebhyaḥ
Ablative अप्सरस्तीर्थात् apsarastīrthāt
अप्सरस्तीर्थाभ्याम् apsarastīrthābhyām
अप्सरस्तीर्थेभ्यः apsarastīrthebhyaḥ
Genitive अप्सरस्तीर्थस्य apsarastīrthasya
अप्सरस्तीर्थयोः apsarastīrthayoḥ
अप्सरस्तीर्थानाम् apsarastīrthānām
Locative अप्सरस्तीर्थे apsarastīrthe
अप्सरस्तीर्थयोः apsarastīrthayoḥ
अप्सरस्तीर्थेषु apsarastīrtheṣu