| Singular | Dual | Plural |
Nominativo |
अप्सरस्तीर्थम्
apsarastīrtham
|
अप्सरस्तीर्थे
apsarastīrthe
|
अप्सरस्तीर्थानि
apsarastīrthāni
|
Vocativo |
अप्सरस्तीर्थ
apsarastīrtha
|
अप्सरस्तीर्थे
apsarastīrthe
|
अप्सरस्तीर्थानि
apsarastīrthāni
|
Acusativo |
अप्सरस्तीर्थम्
apsarastīrtham
|
अप्सरस्तीर्थे
apsarastīrthe
|
अप्सरस्तीर्थानि
apsarastīrthāni
|
Instrumental |
अप्सरस्तीर्थेन
apsarastīrthena
|
अप्सरस्तीर्थाभ्याम्
apsarastīrthābhyām
|
अप्सरस्तीर्थैः
apsarastīrthaiḥ
|
Dativo |
अप्सरस्तीर्थाय
apsarastīrthāya
|
अप्सरस्तीर्थाभ्याम्
apsarastīrthābhyām
|
अप्सरस्तीर्थेभ्यः
apsarastīrthebhyaḥ
|
Ablativo |
अप्सरस्तीर्थात्
apsarastīrthāt
|
अप्सरस्तीर्थाभ्याम्
apsarastīrthābhyām
|
अप्सरस्तीर्थेभ्यः
apsarastīrthebhyaḥ
|
Genitivo |
अप्सरस्तीर्थस्य
apsarastīrthasya
|
अप्सरस्तीर्थयोः
apsarastīrthayoḥ
|
अप्सरस्तीर्थानाम्
apsarastīrthānām
|
Locativo |
अप्सरस्तीर्थे
apsarastīrthe
|
अप्सरस्तीर्थयोः
apsarastīrthayoḥ
|
अप्सरस्तीर्थेषु
apsarastīrtheṣu
|