| Singular | Dual | Plural |
Nominative |
अप्सरायिता
apsarāyitā
|
अप्सरायिते
apsarāyite
|
अप्सरायिताः
apsarāyitāḥ
|
Vocative |
अप्सरायिते
apsarāyite
|
अप्सरायिते
apsarāyite
|
अप्सरायिताः
apsarāyitāḥ
|
Accusative |
अप्सरायिताम्
apsarāyitām
|
अप्सरायिते
apsarāyite
|
अप्सरायिताः
apsarāyitāḥ
|
Instrumental |
अप्सरायितया
apsarāyitayā
|
अप्सरायिताभ्याम्
apsarāyitābhyām
|
अप्सरायिताभिः
apsarāyitābhiḥ
|
Dative |
अप्सरायितायै
apsarāyitāyai
|
अप्सरायिताभ्याम्
apsarāyitābhyām
|
अप्सरायिताभ्यः
apsarāyitābhyaḥ
|
Ablative |
अप्सरायितायाः
apsarāyitāyāḥ
|
अप्सरायिताभ्याम्
apsarāyitābhyām
|
अप्सरायिताभ्यः
apsarāyitābhyaḥ
|
Genitive |
अप्सरायितायाः
apsarāyitāyāḥ
|
अप्सरायितयोः
apsarāyitayoḥ
|
अप्सरायितानाम्
apsarāyitānām
|
Locative |
अप्सरायितायाम्
apsarāyitāyām
|
अप्सरायितयोः
apsarāyitayoḥ
|
अप्सरायितासु
apsarāyitāsu
|