| Singular | Dual | Plural |
Nominativo |
अप्सरायिता
apsarāyitā
|
अप्सरायिते
apsarāyite
|
अप्सरायिताः
apsarāyitāḥ
|
Vocativo |
अप्सरायिते
apsarāyite
|
अप्सरायिते
apsarāyite
|
अप्सरायिताः
apsarāyitāḥ
|
Acusativo |
अप्सरायिताम्
apsarāyitām
|
अप्सरायिते
apsarāyite
|
अप्सरायिताः
apsarāyitāḥ
|
Instrumental |
अप्सरायितया
apsarāyitayā
|
अप्सरायिताभ्याम्
apsarāyitābhyām
|
अप्सरायिताभिः
apsarāyitābhiḥ
|
Dativo |
अप्सरायितायै
apsarāyitāyai
|
अप्सरायिताभ्याम्
apsarāyitābhyām
|
अप्सरायिताभ्यः
apsarāyitābhyaḥ
|
Ablativo |
अप्सरायितायाः
apsarāyitāyāḥ
|
अप्सरायिताभ्याम्
apsarāyitābhyām
|
अप्सरायिताभ्यः
apsarāyitābhyaḥ
|
Genitivo |
अप्सरायितायाः
apsarāyitāyāḥ
|
अप्सरायितयोः
apsarāyitayoḥ
|
अप्सरायितानाम्
apsarāyitānām
|
Locativo |
अप्सरायितायाम्
apsarāyitāyām
|
अप्सरायितयोः
apsarāyitayoḥ
|
अप्सरायितासु
apsarāyitāsu
|